वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣ग्निं꣢꣫ नरो꣣ दी꣡धि꣢तिभिर꣣र꣢ण्यो꣣र्ह꣡स्त꣢च्युतं जनयत प्रश꣣स्त꣢म् । दू꣣रेदृ꣡शं꣢ गृ꣣ह꣡प꣢तिमथ꣣व्यु꣢म् ॥१३७३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् । दूरेदृशं गृहपतिमथव्युम् ॥१३७३॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣢म् । न꣡रः꣢꣯ । दी꣡धि꣢꣯तिभिः । अ꣣र꣡ण्योः꣢ । ह꣡स्त꣢꣯च्युतम् । ह꣡स्त꣢꣯ । च्यु꣣तम् । जनयत । प्रशस्त꣢म् । प्र꣣ । शस्त꣢म् । दू꣣रेदृ꣡श꣢म् । दू꣣रे । दृ꣡श꣢꣯म् । गृ꣣ह꣡प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । अथव्यु꣢म् । अ꣣ । थव्यु꣢म् ॥१३७३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1373 | (कौथोम) 6 » 1 » 10 » 1 | (रानायाणीय) 11 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ७३ क्रमाङ्क पर परमात्मा के विषय में व्याख्यात हो चुकी है। यहाँ जीवात्मा और बिजली का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

प्रथम—जीवात्मा के पक्ष में। हे मनुष्यो ! (नरः) पौरुषवान् तुम (अरण्योः) क्रियाशील मन और बुद्धि की (दीधितिभिः) क्रियाओं से अर्थात् मन द्वारा कृत संकल्पों से और बुद्धि द्वारा कृत निश्चयों से (अग्निम्) शरीर के नेता जीवात्मा को (हस्तच्युतम्) हाथों से शत्रुओं को पराजित करनेवाला, (प्रशस्तम्) प्रशंसा का पात्र, (दूरेदृशम्) दूरदर्शी, (गृहपतिम्) देह-सदन का पालनकर्ता और (अथव्युम्) विचलित न होनेवाला (जनयत) करो ॥ द्वितीय—बिजली के पक्ष में। हे मनुष्यो ! (नरः) विद्युत्-विद्या की उन्नति करनेवाले तुम (दीधितिभिः) सूर्य-किरणों के द्वारा (अरण्योः) बिजली उत्पन्न करनेवाले यन्त्रों के (हस्तच्युतम्) संघर्षण-पूर्वक (प्रशस्तम्) उत्कृष्ट, (दूरेदृशम्) दूर तक प्रकाश करनेवाले, (गृहपतिम्) घरों के रक्षक, (अथव्युम्) गतिशील (अग्निम्) बिजली रूप अग्नि को (जनयत) उत्पन्न करो ॥१॥ यहाँ श्लेषालङ्कार है ॥१॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि संकल्प के साधन मन को और निश्चय के साधन बुद्धि को प्रयुक्त कर अपने आत्मा को जगाएँ और विद्युत्-विद्या के विशेषज्ञ शिल्पियों को चाहिए कि सूर्य-किरणों द्वारा यन्त्रों को चलाकर, बिजली उत्पन्न करके घर आदि में प्रकाश करें, बिजली के तारों द्वारा दूर समाचार भेजें तथा विमान आदि यानों को चलाएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ७२ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र जीवात्मविषयो विद्युद्विषयश्चोच्यते।

पदार्थान्वयभाषाः -

(प्रथमो) जीवात्मपरः। हे मानवाः ! (नरः) पौरुषयुक्ता यूयम् (अरण्योः) गतिमतोः क्रियाशीलयोः मनोबुद्ध्योः। [अर्तेर्गत्यर्थात् ‘अर्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः’। उ० २।१०४ इत्यनेन अनिप्रत्ययः।] (दीधितिभिः) क्रियाभिः, मनसः संकल्पैः बुद्धेरध्यवसायैश्चेत्यर्थः (अग्निम्) देहस्य नेतारं जीवात्मानम् (हस्तच्युतम्) हस्ताभ्यां च्यावयति पराजयते शत्रून् यस्तम्, (प्रशस्तम्) प्रशंसास्पदम्, (दूरेदृशम्) दूरदर्शिनम्, (गृहपतिम्) देहरूपस्य गृहस्य पालकम् (अथव्युम्) अविचलं च (जनयत) कुरुत ॥ द्वितीयः—विद्युत्परः। हे मनुष्याः ! (नरः) विद्युद्विद्योन्नायकाः यूयम् (दीधितिभिः) सूर्यकिरणैः। [दीधितयः इति रश्मिनाम। निघं० १।५।] (अरण्योः) विद्युदुत्पादकयन्त्रयोः (हस्तच्युतम्) संघर्षणपूर्वकम् (प्रशस्तम्) उत्कृष्टम्, (दूरेदृशम्) दूरं यावद् दर्शयितारं प्रकाशकरम्, (गृहपतिम्) गृहाणां रक्षकम्, (अथव्युम्) गतिशीलम्। [अतनवन्तम् इत्यथर्युशब्दव्याख्याने यास्कः। निरु० ५।९। अथर्युरेव अथव्युः।] (अग्निम्) विद्युतम् (जनयत) उत्पादयत ॥१॥२ अत्र श्लेषालङ्कारः ॥१॥

भावार्थभाषाः -

मनुष्यैः संकल्पसाधनं मनो निश्चयसाधनभूतां बुद्धिं च प्रयुज्य स्वात्मा प्रबोधनीयो, विद्युद्विद्याविद्भिः शिल्पिभिश्च सूर्यरश्मिद्वारा यन्त्राणि संचाल्य विद्युतमुत्पाद्य गृहादिषु प्रकाशः करणीयः, विद्युत्तारद्वारा दूरं समाचाराः प्रेषणीया विमानादियानानि च चालनीयानि ॥१॥